1/7
Siddhant Kaumudi | Sanskrit Book screenshot 0
Siddhant Kaumudi | Sanskrit Book screenshot 1
Siddhant Kaumudi | Sanskrit Book screenshot 2
Siddhant Kaumudi | Sanskrit Book screenshot 3
Siddhant Kaumudi | Sanskrit Book screenshot 4
Siddhant Kaumudi | Sanskrit Book screenshot 5
Siddhant Kaumudi | Sanskrit Book screenshot 6
Siddhant Kaumudi | Sanskrit Book Icon

Siddhant Kaumudi | Sanskrit Book

Srujan Jha
Trustable Ranking IconНадеждно
1K+Изтегляния
15MBРазмер
Android Version Icon4.0.3 - 4.0.4+
Андроид версия
1.16(14-09-2018)Това е най-новата версия
-
(0 Прегледи)
Age ratingPEGI-3
Изтегли
ДетайлиПрегледиВерсииИнформация
1/7

Описание на Siddhant Kaumudi | Sanskrit Book

प्रास्ताविकम्


अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।


विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।।


अर्थात् सत्यं यदस्ति तदेव ज्ञानम् । ब्रह्मसत्यं जगन्मिथ्या इति महावाक्यं स्वीकृत्य ब्रह्मणः ज्ञानात्मकत्वं सिद्ध्यति। अपि च यदि ब्रह्म एव ज्ञानं तर्हि शब्दः एव ब्रह्म इति, तदेव ज्ञानम्। एवं शब्दाश्लिष्टं ज्ञानमिति प्रतिपादयितुं शक्नुमः । यदि शब्दः एव ब्रह्म, अपि च ब्रह्म एव ज्ञानम् । तर्हि शब्दज्ञानमेव मोक्षप्राप्तेः साधनमिति प्रतिपादयितुं शक्नुमः । तथा च शब्दब्रह्मणः ज्ञानप्राप्त्यर्थं व्याकरणमेव एकं प्रमुखं साधनमस्ति । अर्थात् ब्रह्मज्ञानप्राप्तेः साधनं व्याकरणशास्त्रमासीत् अस्ति स्थास्यति च सम्प्रति इदमेव शास्त्रं साध्यरूपेण प्रतिभाति छात्राणां सम्मुखे । तत्र मुख्यं कारणं भवति व्याकरणशास्त्रस्य जटिलत्वम् । यतोहि पाणिनीयव्याकरणं पाणिनीयविधिमाध्यमेन न अध्याप्यते। शास्त्रेऽस्मिन् कानिचन वैज्ञानिकानि तत्त्वानि सन्ति तेषां तत्त्वानां ज्ञानम् अनेन माध्यमेन एव भवितुमर्हति । यथा- अधिकारज्ञानम्, अनुवृत्तिज्ञानम्, प्रकरणज्ञानञ्च।


वस्तुतः एतत् सर्वं विचिन्त्य एव पाणिनीयमाध्यमेन अस्य शास्त्रस्य अध्ययनम् अध्यापनं भवतु तथा च अस्य शास्त्रस्य सर्वे टीकाग्रन्थाः एकत्रीभूय पिपठिषूणां जिज्ञासाशान्तये प्रवृत्ताः भवेयुः एतदर्थं Android App निर्माणं कृतम् ।


पाणिनी अष्टाध्यायी ऐप मध्ये अष्टाध्याय्याः अध्याय-पाद-सूत्र क्रमेण सर्वाणि सूत्राणि पदच्छेद–समास-अर्थ – वृत्ति –लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति – काशिका – काशिकावृत्ति- न्यास – बालमनोरमा - तत्त्वबोधिनीत्यादिटीकाभिः सुसज्जितानि वर्तन्ते ।


सिद्धान्तकौमुदीति ऐप मध्ये सिद्धान्तकौमुद्यनुसारं सर्वाणि सूत्राणि पदच्छेद – समास – अर्थ- वृत्ति – लघुसिद्धान्तकौमुदी – उदाहरण – समास – प्रथमावृत्ति - काशिका-काशिकावृत्तिन्यास-बालमनोरमा-तत्त्वबोधिनीत्यादिटीकाभिः ONLINE सुसज्जितानि वर्तन्ते ।


अस्मिन् सिद्धान्तकौमुदी इति ऐप मध्ये छात्राणामध्यापकानाञ्च अनुरोधेन सिद्धान्तकौमुद्याः प्रकरणानुसारेण प्रस्तुतीकरणं प्रस्तूयते येन छात्राः विद्वांसश्च सिद्धान्तकोमुद्याः आवृत्तिं कर्तुं शक्नुयुः । सहैव कक्षायां पुस्तकं विना अपि अध्ययनाध्यापनं कर्तुं सोकर्यमनुभवेयुः । सौकर्यमस्ति अत्र यत् अत्र सूत्राणामुपरि क्लिक करणेन तेषां सूत्राणां पदच्छेद – समास - अर्थ - वृत्ति - लघुसिद्धान्तकौमुदी - उदाहरण - समास -प्रथमावृत्ति - काशिका - काशिकावृत्तिन्यास - बालमनोरमा - तत्त्वबोधिनीत्यादि – टीकादयः समुपलब्धाः भवन्ति ।

Siddhant Kaumudi | Sanskrit Book - Version 1.16

(14-09-2018)
Други версии

There are no reviews or ratings yet! To leave the first one please

-
0 Reviews
5
4
3
2
1

Siddhant Kaumudi | Sanskrit Book - APK информация

APK версия: 1.16Пакет: org.srujanjha.siddhantkaumudibook
Съвместимост с Android: 4.0.3 - 4.0.4+ (Ice Cream Sandwich)
Разработчик:Srujan JhaПолитика за поверителност:https://srujanjha.wordpress.com/2015/01/06/privacy-policyРазрешения:7
Име: Siddhant Kaumudi | Sanskrit BookРазмер: 15 MBИзтегляния: 3Версия : 1.16Дата на пускане: 2024-06-13 14:58:52Мин. екран: SMALLПоддържано CPU:
ID на пакет: org.srujanjha.siddhantkaumudibookSHA1 подпис: 2F:14:EF:2C:F5:C5:74:18:06:F9:B7:B3:3B:4B:74:73:7F:07:DB:C2Разработчик (CN): Srujan JhaОрганизация (O): SrujanМестен (L): HyderabadДържава (C): 91Област/град (ST): TelanganaID на пакет: org.srujanjha.siddhantkaumudibookSHA1 подпис: 2F:14:EF:2C:F5:C5:74:18:06:F9:B7:B3:3B:4B:74:73:7F:07:DB:C2Разработчик (CN): Srujan JhaОрганизация (O): SrujanМестен (L): HyderabadДържава (C): 91Област/град (ST): Telangana

Latest Version of Siddhant Kaumudi | Sanskrit Book

1.16Trust Icon Versions
14/9/2018
3 изтегляния15 MB Размер
Изтегли